Declension table of ?śivakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśivakhaṇḍaḥ śivakhaṇḍau śivakhaṇḍāḥ
Vocativeśivakhaṇḍa śivakhaṇḍau śivakhaṇḍāḥ
Accusativeśivakhaṇḍam śivakhaṇḍau śivakhaṇḍān
Instrumentalśivakhaṇḍena śivakhaṇḍābhyām śivakhaṇḍaiḥ śivakhaṇḍebhiḥ
Dativeśivakhaṇḍāya śivakhaṇḍābhyām śivakhaṇḍebhyaḥ
Ablativeśivakhaṇḍāt śivakhaṇḍābhyām śivakhaṇḍebhyaḥ
Genitiveśivakhaṇḍasya śivakhaṇḍayoḥ śivakhaṇḍānām
Locativeśivakhaṇḍe śivakhaṇḍayoḥ śivakhaṇḍeṣu

Compound śivakhaṇḍa -

Adverb -śivakhaṇḍam -śivakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria