Declension table of ?śivakarṇī

Deva

FeminineSingularDualPlural
Nominativeśivakarṇī śivakarṇyau śivakarṇyaḥ
Vocativeśivakarṇi śivakarṇyau śivakarṇyaḥ
Accusativeśivakarṇīm śivakarṇyau śivakarṇīḥ
Instrumentalśivakarṇyā śivakarṇībhyām śivakarṇībhiḥ
Dativeśivakarṇyai śivakarṇībhyām śivakarṇībhyaḥ
Ablativeśivakarṇyāḥ śivakarṇībhyām śivakarṇībhyaḥ
Genitiveśivakarṇyāḥ śivakarṇyoḥ śivakarṇīnām
Locativeśivakarṇyām śivakarṇyoḥ śivakarṇīṣu

Compound śivakarṇi - śivakarṇī -

Adverb -śivakarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria