Declension table of ?śivakarṇāmṛta

Deva

NeuterSingularDualPlural
Nominativeśivakarṇāmṛtam śivakarṇāmṛte śivakarṇāmṛtāni
Vocativeśivakarṇāmṛta śivakarṇāmṛte śivakarṇāmṛtāni
Accusativeśivakarṇāmṛtam śivakarṇāmṛte śivakarṇāmṛtāni
Instrumentalśivakarṇāmṛtena śivakarṇāmṛtābhyām śivakarṇāmṛtaiḥ
Dativeśivakarṇāmṛtāya śivakarṇāmṛtābhyām śivakarṇāmṛtebhyaḥ
Ablativeśivakarṇāmṛtāt śivakarṇāmṛtābhyām śivakarṇāmṛtebhyaḥ
Genitiveśivakarṇāmṛtasya śivakarṇāmṛtayoḥ śivakarṇāmṛtānām
Locativeśivakarṇāmṛte śivakarṇāmṛtayoḥ śivakarṇāmṛteṣu

Compound śivakarṇāmṛta -

Adverb -śivakarṇāmṛtam -śivakarṇāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria