Declension table of ?śivakāñcīmāhātmya

Deva

NeuterSingularDualPlural
Nominativeśivakāñcīmāhātmyam śivakāñcīmāhātmye śivakāñcīmāhātmyāni
Vocativeśivakāñcīmāhātmya śivakāñcīmāhātmye śivakāñcīmāhātmyāni
Accusativeśivakāñcīmāhātmyam śivakāñcīmāhātmye śivakāñcīmāhātmyāni
Instrumentalśivakāñcīmāhātmyena śivakāñcīmāhātmyābhyām śivakāñcīmāhātmyaiḥ
Dativeśivakāñcīmāhātmyāya śivakāñcīmāhātmyābhyām śivakāñcīmāhātmyebhyaḥ
Ablativeśivakāñcīmāhātmyāt śivakāñcīmāhātmyābhyām śivakāñcīmāhātmyebhyaḥ
Genitiveśivakāñcīmāhātmyasya śivakāñcīmāhātmyayoḥ śivakāñcīmāhātmyānām
Locativeśivakāñcīmāhātmye śivakāñcīmāhātmyayoḥ śivakāñcīmāhātmyeṣu

Compound śivakāñcīmāhātmya -

Adverb -śivakāñcīmāhātmyam -śivakāñcīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria