Declension table of ?śivakāñcī

Deva

FeminineSingularDualPlural
Nominativeśivakāñcī śivakāñcyau śivakāñcyaḥ
Vocativeśivakāñci śivakāñcyau śivakāñcyaḥ
Accusativeśivakāñcīm śivakāñcyau śivakāñcīḥ
Instrumentalśivakāñcyā śivakāñcībhyām śivakāñcībhiḥ
Dativeśivakāñcyai śivakāñcībhyām śivakāñcībhyaḥ
Ablativeśivakāñcyāḥ śivakāñcībhyām śivakāñcībhyaḥ
Genitiveśivakāñcyāḥ śivakāñcyoḥ śivakāñcīnām
Locativeśivakāñcyām śivakāñcyoḥ śivakāñcīṣu

Compound śivakāñci - śivakāñcī -

Adverb -śivakāñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria