Declension table of ?śivakāriṇī

Deva

FeminineSingularDualPlural
Nominativeśivakāriṇī śivakāriṇyau śivakāriṇyaḥ
Vocativeśivakāriṇi śivakāriṇyau śivakāriṇyaḥ
Accusativeśivakāriṇīm śivakāriṇyau śivakāriṇīḥ
Instrumentalśivakāriṇyā śivakāriṇībhyām śivakāriṇībhiḥ
Dativeśivakāriṇyai śivakāriṇībhyām śivakāriṇībhyaḥ
Ablativeśivakāriṇyāḥ śivakāriṇībhyām śivakāriṇībhyaḥ
Genitiveśivakāriṇyāḥ śivakāriṇyoḥ śivakāriṇīnām
Locativeśivakāriṇyām śivakāriṇyoḥ śivakāriṇīṣu

Compound śivakāriṇi - śivakāriṇī -

Adverb -śivakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria