Declension table of ?śivakāntī

Deva

FeminineSingularDualPlural
Nominativeśivakāntī śivakāntyau śivakāntyaḥ
Vocativeśivakānti śivakāntyau śivakāntyaḥ
Accusativeśivakāntīm śivakāntyau śivakāntīḥ
Instrumentalśivakāntyā śivakāntībhyām śivakāntībhiḥ
Dativeśivakāntyai śivakāntībhyām śivakāntībhyaḥ
Ablativeśivakāntyāḥ śivakāntībhyām śivakāntībhyaḥ
Genitiveśivakāntyāḥ śivakāntyoḥ śivakāntīnām
Locativeśivakāntyām śivakāntyoḥ śivakāntīṣu

Compound śivakānti - śivakāntī -

Adverb -śivakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria