Declension table of ?śivakāntā

Deva

FeminineSingularDualPlural
Nominativeśivakāntā śivakānte śivakāntāḥ
Vocativeśivakānte śivakānte śivakāntāḥ
Accusativeśivakāntām śivakānte śivakāntāḥ
Instrumentalśivakāntayā śivakāntābhyām śivakāntābhiḥ
Dativeśivakāntāyai śivakāntābhyām śivakāntābhyaḥ
Ablativeśivakāntāyāḥ śivakāntābhyām śivakāntābhyaḥ
Genitiveśivakāntāyāḥ śivakāntayoḥ śivakāntānām
Locativeśivakāntāyām śivakāntayoḥ śivakāntāsu

Adverb -śivakāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria