Declension table of ?śivakāmadughā

Deva

FeminineSingularDualPlural
Nominativeśivakāmadughā śivakāmadughe śivakāmadughāḥ
Vocativeśivakāmadughe śivakāmadughe śivakāmadughāḥ
Accusativeśivakāmadughām śivakāmadughe śivakāmadughāḥ
Instrumentalśivakāmadughayā śivakāmadughābhyām śivakāmadughābhiḥ
Dativeśivakāmadughāyai śivakāmadughābhyām śivakāmadughābhyaḥ
Ablativeśivakāmadughāyāḥ śivakāmadughābhyām śivakāmadughābhyaḥ
Genitiveśivakāmadughāyāḥ śivakāmadughayoḥ śivakāmadughānām
Locativeśivakāmadughāyām śivakāmadughayoḥ śivakāmadughāsu

Adverb -śivakāmadugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria