Declension table of ?śivakaṇṭhamalikā

Deva

FeminineSingularDualPlural
Nominativeśivakaṇṭhamalikā śivakaṇṭhamalike śivakaṇṭhamalikāḥ
Vocativeśivakaṇṭhamalike śivakaṇṭhamalike śivakaṇṭhamalikāḥ
Accusativeśivakaṇṭhamalikām śivakaṇṭhamalike śivakaṇṭhamalikāḥ
Instrumentalśivakaṇṭhamalikayā śivakaṇṭhamalikābhyām śivakaṇṭhamalikābhiḥ
Dativeśivakaṇṭhamalikāyai śivakaṇṭhamalikābhyām śivakaṇṭhamalikābhyaḥ
Ablativeśivakaṇṭhamalikāyāḥ śivakaṇṭhamalikābhyām śivakaṇṭhamalikābhyaḥ
Genitiveśivakaṇṭhamalikāyāḥ śivakaṇṭhamalikayoḥ śivakaṇṭhamalikānām
Locativeśivakaṇṭhamalikāyām śivakaṇṭhamalikayoḥ śivakaṇṭhamalikāsu

Adverb -śivakaṇṭhamalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria