Declension table of ?śivaka

Deva

MasculineSingularDualPlural
Nominativeśivakaḥ śivakau śivakāḥ
Vocativeśivaka śivakau śivakāḥ
Accusativeśivakam śivakau śivakān
Instrumentalśivakena śivakābhyām śivakaiḥ śivakebhiḥ
Dativeśivakāya śivakābhyām śivakebhyaḥ
Ablativeśivakāt śivakābhyām śivakebhyaḥ
Genitiveśivakasya śivakayoḥ śivakānām
Locativeśivake śivakayoḥ śivakeṣu

Compound śivaka -

Adverb -śivakam -śivakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria