Declension table of ?śivakṣetra

Deva

NeuterSingularDualPlural
Nominativeśivakṣetram śivakṣetre śivakṣetrāṇi
Vocativeśivakṣetra śivakṣetre śivakṣetrāṇi
Accusativeśivakṣetram śivakṣetre śivakṣetrāṇi
Instrumentalśivakṣetreṇa śivakṣetrābhyām śivakṣetraiḥ
Dativeśivakṣetrāya śivakṣetrābhyām śivakṣetrebhyaḥ
Ablativeśivakṣetrāt śivakṣetrābhyām śivakṣetrebhyaḥ
Genitiveśivakṣetrasya śivakṣetrayoḥ śivakṣetrāṇām
Locativeśivakṣetre śivakṣetrayoḥ śivakṣetreṣu

Compound śivakṣetra -

Adverb -śivakṣetram -śivakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria