Declension table of ?śivakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeśivakṛṣṇaḥ śivakṛṣṇau śivakṛṣṇāḥ
Vocativeśivakṛṣṇa śivakṛṣṇau śivakṛṣṇāḥ
Accusativeśivakṛṣṇam śivakṛṣṇau śivakṛṣṇān
Instrumentalśivakṛṣṇena śivakṛṣṇābhyām śivakṛṣṇaiḥ śivakṛṣṇebhiḥ
Dativeśivakṛṣṇāya śivakṛṣṇābhyām śivakṛṣṇebhyaḥ
Ablativeśivakṛṣṇāt śivakṛṣṇābhyām śivakṛṣṇebhyaḥ
Genitiveśivakṛṣṇasya śivakṛṣṇayoḥ śivakṛṣṇānām
Locativeśivakṛṣṇe śivakṛṣṇayoḥ śivakṛṣṇeṣu

Compound śivakṛṣṇa -

Adverb -śivakṛṣṇam -śivakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria