Declension table of śivakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeśivakṛṣṇaḥ śivakṛṣṇau śivakṛṣṇāḥ
Vocativeśivakṛṣṇa śivakṛṣṇau śivakṛṣṇāḥ
Accusativeśivakṛṣṇam śivakṛṣṇau śivakṛṣṇān
Instrumentalśivakṛṣṇena śivakṛṣṇābhyām śivakṛṣṇaiḥ
Dativeśivakṛṣṇāya śivakṛṣṇābhyām śivakṛṣṇebhyaḥ
Ablativeśivakṛṣṇāt śivakṛṣṇābhyām śivakṛṣṇebhyaḥ
Genitiveśivakṛṣṇasya śivakṛṣṇayoḥ śivakṛṣṇānām
Locativeśivakṛṣṇe śivakṛṣṇayoḥ śivakṛṣṇeṣu

Compound śivakṛṣṇa -

Adverb -śivakṛṣṇam -śivakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria