Declension table of ?śivajñānatārāvalī

Deva

FeminineSingularDualPlural
Nominativeśivajñānatārāvalī śivajñānatārāvalyau śivajñānatārāvalyaḥ
Vocativeśivajñānatārāvali śivajñānatārāvalyau śivajñānatārāvalyaḥ
Accusativeśivajñānatārāvalīm śivajñānatārāvalyau śivajñānatārāvalīḥ
Instrumentalśivajñānatārāvalyā śivajñānatārāvalībhyām śivajñānatārāvalībhiḥ
Dativeśivajñānatārāvalyai śivajñānatārāvalībhyām śivajñānatārāvalībhyaḥ
Ablativeśivajñānatārāvalyāḥ śivajñānatārāvalībhyām śivajñānatārāvalībhyaḥ
Genitiveśivajñānatārāvalyāḥ śivajñānatārāvalyoḥ śivajñānatārāvalīnām
Locativeśivajñānatārāvalyām śivajñānatārāvalyoḥ śivajñānatārāvalīṣu

Compound śivajñānatārāvali - śivajñānatārāvalī -

Adverb -śivajñānatārāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria