Declension table of ?śivajñānabodhasūtra

Deva

NeuterSingularDualPlural
Nominativeśivajñānabodhasūtram śivajñānabodhasūtre śivajñānabodhasūtrāṇi
Vocativeśivajñānabodhasūtra śivajñānabodhasūtre śivajñānabodhasūtrāṇi
Accusativeśivajñānabodhasūtram śivajñānabodhasūtre śivajñānabodhasūtrāṇi
Instrumentalśivajñānabodhasūtreṇa śivajñānabodhasūtrābhyām śivajñānabodhasūtraiḥ
Dativeśivajñānabodhasūtrāya śivajñānabodhasūtrābhyām śivajñānabodhasūtrebhyaḥ
Ablativeśivajñānabodhasūtrāt śivajñānabodhasūtrābhyām śivajñānabodhasūtrebhyaḥ
Genitiveśivajñānabodhasūtrasya śivajñānabodhasūtrayoḥ śivajñānabodhasūtrāṇām
Locativeśivajñānabodhasūtre śivajñānabodhasūtrayoḥ śivajñānabodhasūtreṣu

Compound śivajñānabodhasūtra -

Adverb -śivajñānabodhasūtram -śivajñānabodhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria