Declension table of śivajñāna

Deva

NeuterSingularDualPlural
Nominativeśivajñānam śivajñāne śivajñānāni
Vocativeśivajñāna śivajñāne śivajñānāni
Accusativeśivajñānam śivajñāne śivajñānāni
Instrumentalśivajñānena śivajñānābhyām śivajñānaiḥ
Dativeśivajñānāya śivajñānābhyām śivajñānebhyaḥ
Ablativeśivajñānāt śivajñānābhyām śivajñānebhyaḥ
Genitiveśivajñānasya śivajñānayoḥ śivajñānānām
Locativeśivajñāne śivajñānayoḥ śivajñāneṣu

Compound śivajñāna -

Adverb -śivajñānam -śivajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria