Declension table of ?śivajña

Deva

NeuterSingularDualPlural
Nominativeśivajñam śivajñe śivajñāni
Vocativeśivajña śivajñe śivajñāni
Accusativeśivajñam śivajñe śivajñāni
Instrumentalśivajñena śivajñābhyām śivajñaiḥ
Dativeśivajñāya śivajñābhyām śivajñebhyaḥ
Ablativeśivajñāt śivajñābhyām śivajñebhyaḥ
Genitiveśivajñasya śivajñayoḥ śivajñānām
Locativeśivajñe śivajñayoḥ śivajñeṣu

Compound śivajña -

Adverb -śivajñam -śivajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria