Declension table of ?śivajyotirvid

Deva

MasculineSingularDualPlural
Nominativeśivajyotirvit śivajyotirvidau śivajyotirvidaḥ
Vocativeśivajyotirvit śivajyotirvidau śivajyotirvidaḥ
Accusativeśivajyotirvidam śivajyotirvidau śivajyotirvidaḥ
Instrumentalśivajyotirvidā śivajyotirvidbhyām śivajyotirvidbhiḥ
Dativeśivajyotirvide śivajyotirvidbhyām śivajyotirvidbhyaḥ
Ablativeśivajyotirvidaḥ śivajyotirvidbhyām śivajyotirvidbhyaḥ
Genitiveśivajyotirvidaḥ śivajyotirvidoḥ śivajyotirvidām
Locativeśivajyotirvidi śivajyotirvidoḥ śivajyotirvitsu

Compound śivajyotirvit -

Adverb -śivajyotirvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria