Declension table of ?śivaguru

Deva

MasculineSingularDualPlural
Nominativeśivaguruḥ śivagurū śivaguravaḥ
Vocativeśivaguro śivagurū śivaguravaḥ
Accusativeśivagurum śivagurū śivagurūn
Instrumentalśivaguruṇā śivagurubhyām śivagurubhiḥ
Dativeśivagurave śivagurubhyām śivagurubhyaḥ
Ablativeśivaguroḥ śivagurubhyām śivagurubhyaḥ
Genitiveśivaguroḥ śivagurvoḥ śivagurūṇām
Locativeśivagurau śivagurvoḥ śivaguruṣu

Compound śivaguru -

Adverb -śivaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria