Declension table of ?śivaguptadeva

Deva

MasculineSingularDualPlural
Nominativeśivaguptadevaḥ śivaguptadevau śivaguptadevāḥ
Vocativeśivaguptadeva śivaguptadevau śivaguptadevāḥ
Accusativeśivaguptadevam śivaguptadevau śivaguptadevān
Instrumentalśivaguptadevena śivaguptadevābhyām śivaguptadevaiḥ śivaguptadevebhiḥ
Dativeśivaguptadevāya śivaguptadevābhyām śivaguptadevebhyaḥ
Ablativeśivaguptadevāt śivaguptadevābhyām śivaguptadevebhyaḥ
Genitiveśivaguptadevasya śivaguptadevayoḥ śivaguptadevānām
Locativeśivaguptadeve śivaguptadevayoḥ śivaguptadeveṣu

Compound śivaguptadeva -

Adverb -śivaguptadevam -śivaguptadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria