Declension table of ?śivagītātātparyabodhinī

Deva

FeminineSingularDualPlural
Nominativeśivagītātātparyabodhinī śivagītātātparyabodhinyau śivagītātātparyabodhinyaḥ
Vocativeśivagītātātparyabodhini śivagītātātparyabodhinyau śivagītātātparyabodhinyaḥ
Accusativeśivagītātātparyabodhinīm śivagītātātparyabodhinyau śivagītātātparyabodhinīḥ
Instrumentalśivagītātātparyabodhinyā śivagītātātparyabodhinībhyām śivagītātātparyabodhinībhiḥ
Dativeśivagītātātparyabodhinyai śivagītātātparyabodhinībhyām śivagītātātparyabodhinībhyaḥ
Ablativeśivagītātātparyabodhinyāḥ śivagītātātparyabodhinībhyām śivagītātātparyabodhinībhyaḥ
Genitiveśivagītātātparyabodhinyāḥ śivagītātātparyabodhinyoḥ śivagītātātparyabodhinīnām
Locativeśivagītātātparyabodhinyām śivagītātātparyabodhinyoḥ śivagītātātparyabodhinīṣu

Compound śivagītātātparyabodhini - śivagītātātparyabodhinī -

Adverb -śivagītātātparyabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria