Declension table of ?śivagayā

Deva

FeminineSingularDualPlural
Nominativeśivagayā śivagaye śivagayāḥ
Vocativeśivagaye śivagaye śivagayāḥ
Accusativeśivagayām śivagaye śivagayāḥ
Instrumentalśivagayayā śivagayābhyām śivagayābhiḥ
Dativeśivagayāyai śivagayābhyām śivagayābhyaḥ
Ablativeśivagayāyāḥ śivagayābhyām śivagayābhyaḥ
Genitiveśivagayāyāḥ śivagayayoḥ śivagayānām
Locativeśivagayāyām śivagayayoḥ śivagayāsu

Adverb -śivagayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria