Declension table of ?śivagati

Deva

NeuterSingularDualPlural
Nominativeśivagati śivagatinī śivagatīni
Vocativeśivagati śivagatinī śivagatīni
Accusativeśivagati śivagatinī śivagatīni
Instrumentalśivagatinā śivagatibhyām śivagatibhiḥ
Dativeśivagatine śivagatibhyām śivagatibhyaḥ
Ablativeśivagatinaḥ śivagatibhyām śivagatibhyaḥ
Genitiveśivagatinaḥ śivagatinoḥ śivagatīnām
Locativeśivagatini śivagatinoḥ śivagatiṣu

Compound śivagati -

Adverb -śivagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria