Declension table of ?śivagati

Deva

MasculineSingularDualPlural
Nominativeśivagatiḥ śivagatī śivagatayaḥ
Vocativeśivagate śivagatī śivagatayaḥ
Accusativeśivagatim śivagatī śivagatīn
Instrumentalśivagatinā śivagatibhyām śivagatibhiḥ
Dativeśivagataye śivagatibhyām śivagatibhyaḥ
Ablativeśivagateḥ śivagatibhyām śivagatibhyaḥ
Genitiveśivagateḥ śivagatyoḥ śivagatīnām
Locativeśivagatau śivagatyoḥ śivagatiṣu

Compound śivagati -

Adverb -śivagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria