Declension table of ?śivagaṅgātīrtha

Deva

NeuterSingularDualPlural
Nominativeśivagaṅgātīrtham śivagaṅgātīrthe śivagaṅgātīrthāni
Vocativeśivagaṅgātīrtha śivagaṅgātīrthe śivagaṅgātīrthāni
Accusativeśivagaṅgātīrtham śivagaṅgātīrthe śivagaṅgātīrthāni
Instrumentalśivagaṅgātīrthena śivagaṅgātīrthābhyām śivagaṅgātīrthaiḥ
Dativeśivagaṅgātīrthāya śivagaṅgātīrthābhyām śivagaṅgātīrthebhyaḥ
Ablativeśivagaṅgātīrthāt śivagaṅgātīrthābhyām śivagaṅgātīrthebhyaḥ
Genitiveśivagaṅgātīrthasya śivagaṅgātīrthayoḥ śivagaṅgātīrthānām
Locativeśivagaṅgātīrthe śivagaṅgātīrthayoḥ śivagaṅgātīrtheṣu

Compound śivagaṅgātīrtha -

Adverb -śivagaṅgātīrtham -śivagaṅgātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria