Declension table of ?śivagaṅgā

Deva

FeminineSingularDualPlural
Nominativeśivagaṅgā śivagaṅge śivagaṅgāḥ
Vocativeśivagaṅge śivagaṅge śivagaṅgāḥ
Accusativeśivagaṅgām śivagaṅge śivagaṅgāḥ
Instrumentalśivagaṅgayā śivagaṅgābhyām śivagaṅgābhiḥ
Dativeśivagaṅgāyai śivagaṅgābhyām śivagaṅgābhyaḥ
Ablativeśivagaṅgāyāḥ śivagaṅgābhyām śivagaṅgābhyaḥ
Genitiveśivagaṅgāyāḥ śivagaṅgayoḥ śivagaṅgānām
Locativeśivagaṅgāyām śivagaṅgayoḥ śivagaṅgāsu

Adverb -śivagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria