Declension table of ?śivadūtī

Deva

FeminineSingularDualPlural
Nominativeśivadūtī śivadūtyau śivadūtyaḥ
Vocativeśivadūti śivadūtyau śivadūtyaḥ
Accusativeśivadūtīm śivadūtyau śivadūtīḥ
Instrumentalśivadūtyā śivadūtībhyām śivadūtībhiḥ
Dativeśivadūtyai śivadūtībhyām śivadūtībhyaḥ
Ablativeśivadūtyāḥ śivadūtībhyām śivadūtībhyaḥ
Genitiveśivadūtyāḥ śivadūtyoḥ śivadūtīnām
Locativeśivadūtyām śivadūtyoḥ śivadūtīṣu

Compound śivadūti - śivadūtī -

Adverb -śivadūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria