Declension table of ?śivadiś

Deva

FeminineSingularDualPlural
Nominativeśivadik śivadiśau śivadiśaḥ
Vocativeśivadik śivadiśau śivadiśaḥ
Accusativeśivadiśam śivadiśau śivadiśaḥ
Instrumentalśivadiśā śivadigbhyām śivadigbhiḥ
Dativeśivadiśe śivadigbhyām śivadigbhyaḥ
Ablativeśivadiśaḥ śivadigbhyām śivadigbhyaḥ
Genitiveśivadiśaḥ śivadiśoḥ śivadiśām
Locativeśivadiśi śivadiśoḥ śivadikṣu

Compound śivadik -

Adverb -śivadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria