Declension table of ?śivadīnadāsa

Deva

MasculineSingularDualPlural
Nominativeśivadīnadāsaḥ śivadīnadāsau śivadīnadāsāḥ
Vocativeśivadīnadāsa śivadīnadāsau śivadīnadāsāḥ
Accusativeśivadīnadāsam śivadīnadāsau śivadīnadāsān
Instrumentalśivadīnadāsena śivadīnadāsābhyām śivadīnadāsaiḥ śivadīnadāsebhiḥ
Dativeśivadīnadāsāya śivadīnadāsābhyām śivadīnadāsebhyaḥ
Ablativeśivadīnadāsāt śivadīnadāsābhyām śivadīnadāsebhyaḥ
Genitiveśivadīnadāsasya śivadīnadāsayoḥ śivadīnadāsānām
Locativeśivadīnadāse śivadīnadāsayoḥ śivadīnadāseṣu

Compound śivadīnadāsa -

Adverb -śivadīnadāsam -śivadīnadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria