Declension table of ?śivadīna

Deva

MasculineSingularDualPlural
Nominativeśivadīnaḥ śivadīnau śivadīnāḥ
Vocativeśivadīna śivadīnau śivadīnāḥ
Accusativeśivadīnam śivadīnau śivadīnān
Instrumentalśivadīnena śivadīnābhyām śivadīnaiḥ śivadīnebhiḥ
Dativeśivadīnāya śivadīnābhyām śivadīnebhyaḥ
Ablativeśivadīnāt śivadīnābhyām śivadīnebhyaḥ
Genitiveśivadīnasya śivadīnayoḥ śivadīnānām
Locativeśivadīne śivadīnayoḥ śivadīneṣu

Compound śivadīna -

Adverb -śivadīnam -śivadīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria