Declension table of ?śivadharmopapurāṇa

Deva

NeuterSingularDualPlural
Nominativeśivadharmopapurāṇam śivadharmopapurāṇe śivadharmopapurāṇāni
Vocativeśivadharmopapurāṇa śivadharmopapurāṇe śivadharmopapurāṇāni
Accusativeśivadharmopapurāṇam śivadharmopapurāṇe śivadharmopapurāṇāni
Instrumentalśivadharmopapurāṇena śivadharmopapurāṇābhyām śivadharmopapurāṇaiḥ
Dativeśivadharmopapurāṇāya śivadharmopapurāṇābhyām śivadharmopapurāṇebhyaḥ
Ablativeśivadharmopapurāṇāt śivadharmopapurāṇābhyām śivadharmopapurāṇebhyaḥ
Genitiveśivadharmopapurāṇasya śivadharmopapurāṇayoḥ śivadharmopapurāṇānām
Locativeśivadharmopapurāṇe śivadharmopapurāṇayoḥ śivadharmopapurāṇeṣu

Compound śivadharmopapurāṇa -

Adverb -śivadharmopapurāṇam -śivadharmopapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria