Declension table of ?śivadhanurveda

Deva

MasculineSingularDualPlural
Nominativeśivadhanurvedaḥ śivadhanurvedau śivadhanurvedāḥ
Vocativeśivadhanurveda śivadhanurvedau śivadhanurvedāḥ
Accusativeśivadhanurvedam śivadhanurvedau śivadhanurvedān
Instrumentalśivadhanurvedena śivadhanurvedābhyām śivadhanurvedaiḥ śivadhanurvedebhiḥ
Dativeśivadhanurvedāya śivadhanurvedābhyām śivadhanurvedebhyaḥ
Ablativeśivadhanurvedāt śivadhanurvedābhyām śivadhanurvedebhyaḥ
Genitiveśivadhanurvedasya śivadhanurvedayoḥ śivadhanurvedānām
Locativeśivadhanurvede śivadhanurvedayoḥ śivadhanurvedeṣu

Compound śivadhanurveda -

Adverb -śivadhanurvedam -śivadhanurvedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria