Declension table of ?śivadhātu

Deva

MasculineSingularDualPlural
Nominativeśivadhātuḥ śivadhātū śivadhātavaḥ
Vocativeśivadhāto śivadhātū śivadhātavaḥ
Accusativeśivadhātum śivadhātū śivadhātūn
Instrumentalśivadhātunā śivadhātubhyām śivadhātubhiḥ
Dativeśivadhātave śivadhātubhyām śivadhātubhyaḥ
Ablativeśivadhātoḥ śivadhātubhyām śivadhātubhyaḥ
Genitiveśivadhātoḥ śivadhātvoḥ śivadhātūnām
Locativeśivadhātau śivadhātvoḥ śivadhātuṣu

Compound śivadhātu -

Adverb -śivadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria