Declension table of ?śivadhāra

Deva

MasculineSingularDualPlural
Nominativeśivadhāraḥ śivadhārau śivadhārāḥ
Vocativeśivadhāra śivadhārau śivadhārāḥ
Accusativeśivadhāram śivadhārau śivadhārān
Instrumentalśivadhāreṇa śivadhārābhyām śivadhāraiḥ śivadhārebhiḥ
Dativeśivadhārāya śivadhārābhyām śivadhārebhyaḥ
Ablativeśivadhārāt śivadhārābhyām śivadhārebhyaḥ
Genitiveśivadhārasya śivadhārayoḥ śivadhārāṇām
Locativeśivadhāre śivadhārayoḥ śivadhāreṣu

Compound śivadhāra -

Adverb -śivadhāram -śivadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria