Declension table of ?śivadeva

Deva

MasculineSingularDualPlural
Nominativeśivadevaḥ śivadevau śivadevāḥ
Vocativeśivadeva śivadevau śivadevāḥ
Accusativeśivadevam śivadevau śivadevān
Instrumentalśivadevena śivadevābhyām śivadevaiḥ śivadevebhiḥ
Dativeśivadevāya śivadevābhyām śivadevebhyaḥ
Ablativeśivadevāt śivadevābhyām śivadevebhyaḥ
Genitiveśivadevasya śivadevayoḥ śivadevānām
Locativeśivadeve śivadevayoḥ śivadeveṣu

Compound śivadeva -

Adverb -śivadevam -śivadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria