Declension table of ?śivadayālu

Deva

MasculineSingularDualPlural
Nominativeśivadayāluḥ śivadayālū śivadayālavaḥ
Vocativeśivadayālo śivadayālū śivadayālavaḥ
Accusativeśivadayālum śivadayālū śivadayālūn
Instrumentalśivadayālunā śivadayālubhyām śivadayālubhiḥ
Dativeśivadayālave śivadayālubhyām śivadayālubhyaḥ
Ablativeśivadayāloḥ śivadayālubhyām śivadayālubhyaḥ
Genitiveśivadayāloḥ śivadayālvoḥ śivadayālūnām
Locativeśivadayālau śivadayālvoḥ śivadayāluṣu

Compound śivadayālu -

Adverb -śivadayālu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria