Declension table of ?śivadattapura

Deva

NeuterSingularDualPlural
Nominativeśivadattapuram śivadattapure śivadattapurāṇi
Vocativeśivadattapura śivadattapure śivadattapurāṇi
Accusativeśivadattapuram śivadattapure śivadattapurāṇi
Instrumentalśivadattapureṇa śivadattapurābhyām śivadattapuraiḥ
Dativeśivadattapurāya śivadattapurābhyām śivadattapurebhyaḥ
Ablativeśivadattapurāt śivadattapurābhyām śivadattapurebhyaḥ
Genitiveśivadattapurasya śivadattapurayoḥ śivadattapurāṇām
Locativeśivadattapure śivadattapurayoḥ śivadattapureṣu

Compound śivadattapura -

Adverb -śivadattapuram -śivadattapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria