Declension table of ?śivadaiva

Deva

NeuterSingularDualPlural
Nominativeśivadaivam śivadaive śivadaivāni
Vocativeśivadaiva śivadaive śivadaivāni
Accusativeśivadaivam śivadaive śivadaivāni
Instrumentalśivadaivena śivadaivābhyām śivadaivaiḥ
Dativeśivadaivāya śivadaivābhyām śivadaivebhyaḥ
Ablativeśivadaivāt śivadaivābhyām śivadaivebhyaḥ
Genitiveśivadaivasya śivadaivayoḥ śivadaivānām
Locativeśivadaive śivadaivayoḥ śivadaiveṣu

Compound śivadaiva -

Adverb -śivadaivam -śivadaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria