Declension table of ?śivadāyinī

Deva

FeminineSingularDualPlural
Nominativeśivadāyinī śivadāyinyau śivadāyinyaḥ
Vocativeśivadāyini śivadāyinyau śivadāyinyaḥ
Accusativeśivadāyinīm śivadāyinyau śivadāyinīḥ
Instrumentalśivadāyinyā śivadāyinībhyām śivadāyinībhiḥ
Dativeśivadāyinyai śivadāyinībhyām śivadāyinībhyaḥ
Ablativeśivadāyinyāḥ śivadāyinībhyām śivadāyinībhyaḥ
Genitiveśivadāyinyāḥ śivadāyinyoḥ śivadāyinīnām
Locativeśivadāyinyām śivadāyinyoḥ śivadāyinīṣu

Compound śivadāyini - śivadāyinī -

Adverb -śivadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria