Declension table of ?śivadāyin

Deva

NeuterSingularDualPlural
Nominativeśivadāyi śivadāyinī śivadāyīni
Vocativeśivadāyin śivadāyi śivadāyinī śivadāyīni
Accusativeśivadāyi śivadāyinī śivadāyīni
Instrumentalśivadāyinā śivadāyibhyām śivadāyibhiḥ
Dativeśivadāyine śivadāyibhyām śivadāyibhyaḥ
Ablativeśivadāyinaḥ śivadāyibhyām śivadāyibhyaḥ
Genitiveśivadāyinaḥ śivadāyinoḥ śivadāyinām
Locativeśivadāyini śivadāyinoḥ śivadāyiṣu

Compound śivadāyi -

Adverb -śivadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria