Declension table of ?śivadāsasena

Deva

MasculineSingularDualPlural
Nominativeśivadāsasenaḥ śivadāsasenau śivadāsasenāḥ
Vocativeśivadāsasena śivadāsasenau śivadāsasenāḥ
Accusativeśivadāsasenam śivadāsasenau śivadāsasenān
Instrumentalśivadāsasenena śivadāsasenābhyām śivadāsasenaiḥ śivadāsasenebhiḥ
Dativeśivadāsasenāya śivadāsasenābhyām śivadāsasenebhyaḥ
Ablativeśivadāsasenāt śivadāsasenābhyām śivadāsasenebhyaḥ
Genitiveśivadāsasenasya śivadāsasenayoḥ śivadāsasenānām
Locativeśivadāsasene śivadāsasenayoḥ śivadāsaseneṣu

Compound śivadāsasena -

Adverb -śivadāsasenam -śivadāsasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria