Declension table of ?śivadāru

Deva

NeuterSingularDualPlural
Nominativeśivadāru śivadāruṇī śivadārūṇi
Vocativeśivadāru śivadāruṇī śivadārūṇi
Accusativeśivadāru śivadāruṇī śivadārūṇi
Instrumentalśivadāruṇā śivadārubhyām śivadārubhiḥ
Dativeśivadāruṇe śivadārubhyām śivadārubhyaḥ
Ablativeśivadāruṇaḥ śivadārubhyām śivadārubhyaḥ
Genitiveśivadāruṇaḥ śivadāruṇoḥ śivadārūṇām
Locativeśivadāruṇi śivadāruṇoḥ śivadāruṣu

Compound śivadāru -

Adverb -śivadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria