Declension table of ?śivadaṇḍaka

Deva

MasculineSingularDualPlural
Nominativeśivadaṇḍakaḥ śivadaṇḍakau śivadaṇḍakāḥ
Vocativeśivadaṇḍaka śivadaṇḍakau śivadaṇḍakāḥ
Accusativeśivadaṇḍakam śivadaṇḍakau śivadaṇḍakān
Instrumentalśivadaṇḍakena śivadaṇḍakābhyām śivadaṇḍakaiḥ śivadaṇḍakebhiḥ
Dativeśivadaṇḍakāya śivadaṇḍakābhyām śivadaṇḍakebhyaḥ
Ablativeśivadaṇḍakāt śivadaṇḍakābhyām śivadaṇḍakebhyaḥ
Genitiveśivadaṇḍakasya śivadaṇḍakayoḥ śivadaṇḍakānām
Locativeśivadaṇḍake śivadaṇḍakayoḥ śivadaṇḍakeṣu

Compound śivadaṇḍaka -

Adverb -śivadaṇḍakam -śivadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria