Declension table of śivadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśivadṛṣṭiḥ śivadṛṣṭī śivadṛṣṭayaḥ
Vocativeśivadṛṣṭe śivadṛṣṭī śivadṛṣṭayaḥ
Accusativeśivadṛṣṭim śivadṛṣṭī śivadṛṣṭīḥ
Instrumentalśivadṛṣṭyā śivadṛṣṭibhyām śivadṛṣṭibhiḥ
Dativeśivadṛṣṭyai śivadṛṣṭaye śivadṛṣṭibhyām śivadṛṣṭibhyaḥ
Ablativeśivadṛṣṭyāḥ śivadṛṣṭeḥ śivadṛṣṭibhyām śivadṛṣṭibhyaḥ
Genitiveśivadṛṣṭyāḥ śivadṛṣṭeḥ śivadṛṣṭyoḥ śivadṛṣṭīnām
Locativeśivadṛṣṭyām śivadṛṣṭau śivadṛṣṭyoḥ śivadṛṣṭiṣu

Compound śivadṛṣṭi -

Adverb -śivadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria