Declension table of ?śivacaturdaśī

Deva

FeminineSingularDualPlural
Nominativeśivacaturdaśī śivacaturdaśyau śivacaturdaśyaḥ
Vocativeśivacaturdaśi śivacaturdaśyau śivacaturdaśyaḥ
Accusativeśivacaturdaśīm śivacaturdaśyau śivacaturdaśīḥ
Instrumentalśivacaturdaśyā śivacaturdaśībhyām śivacaturdaśībhiḥ
Dativeśivacaturdaśyai śivacaturdaśībhyām śivacaturdaśībhyaḥ
Ablativeśivacaturdaśyāḥ śivacaturdaśībhyām śivacaturdaśībhyaḥ
Genitiveśivacaturdaśyāḥ śivacaturdaśyoḥ śivacaturdaśīnām
Locativeśivacaturdaśyām śivacaturdaśyoḥ śivacaturdaśīṣu

Compound śivacaturdaśi - śivacaturdaśī -

Adverb -śivacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria