Declension table of ?śivacatuḥślokīvyākhyā

Deva

FeminineSingularDualPlural
Nominativeśivacatuḥślokīvyākhyā śivacatuḥślokīvyākhye śivacatuḥślokīvyākhyāḥ
Vocativeśivacatuḥślokīvyākhye śivacatuḥślokīvyākhye śivacatuḥślokīvyākhyāḥ
Accusativeśivacatuḥślokīvyākhyām śivacatuḥślokīvyākhye śivacatuḥślokīvyākhyāḥ
Instrumentalśivacatuḥślokīvyākhyayā śivacatuḥślokīvyākhyābhyām śivacatuḥślokīvyākhyābhiḥ
Dativeśivacatuḥślokīvyākhyāyai śivacatuḥślokīvyākhyābhyām śivacatuḥślokīvyākhyābhyaḥ
Ablativeśivacatuḥślokīvyākhyāyāḥ śivacatuḥślokīvyākhyābhyām śivacatuḥślokīvyākhyābhyaḥ
Genitiveśivacatuḥślokīvyākhyāyāḥ śivacatuḥślokīvyākhyayoḥ śivacatuḥślokīvyākhyānām
Locativeśivacatuḥślokīvyākhyāyām śivacatuḥślokīvyākhyayoḥ śivacatuḥślokīvyākhyāsu

Adverb -śivacatuḥślokīvyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria