Declension table of ?śivacandra

Deva

MasculineSingularDualPlural
Nominativeśivacandraḥ śivacandrau śivacandrāḥ
Vocativeśivacandra śivacandrau śivacandrāḥ
Accusativeśivacandram śivacandrau śivacandrān
Instrumentalśivacandreṇa śivacandrābhyām śivacandraiḥ śivacandrebhiḥ
Dativeśivacandrāya śivacandrābhyām śivacandrebhyaḥ
Ablativeśivacandrāt śivacandrābhyām śivacandrebhyaḥ
Genitiveśivacandrasya śivacandrayoḥ śivacandrāṇām
Locativeśivacandre śivacandrayoḥ śivacandreṣu

Compound śivacandra -

Adverb -śivacandram -śivacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria