Declension table of ?śivacampū

Deva

FeminineSingularDualPlural
Nominativeśivacampūḥ śivacampuvau śivacampuvaḥ
Vocativeśivacampūḥ śivacampu śivacampuvau śivacampuvaḥ
Accusativeśivacampuvam śivacampuvau śivacampuvaḥ
Instrumentalśivacampuvā śivacampūbhyām śivacampūbhiḥ
Dativeśivacampuvai śivacampuve śivacampūbhyām śivacampūbhyaḥ
Ablativeśivacampuvāḥ śivacampuvaḥ śivacampūbhyām śivacampūbhyaḥ
Genitiveśivacampuvāḥ śivacampuvaḥ śivacampuvoḥ śivacampūnām śivacampuvām
Locativeśivacampuvi śivacampuvām śivacampuvoḥ śivacampūṣu

Compound śivacampū -

Adverb -śivacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria