Declension table of ?śivabīja

Deva

NeuterSingularDualPlural
Nominativeśivabījam śivabīje śivabījāni
Vocativeśivabīja śivabīje śivabījāni
Accusativeśivabījam śivabīje śivabījāni
Instrumentalśivabījena śivabījābhyām śivabījaiḥ
Dativeśivabījāya śivabījābhyām śivabījebhyaḥ
Ablativeśivabījāt śivabījābhyām śivabījebhyaḥ
Genitiveśivabījasya śivabījayoḥ śivabījānām
Locativeśivabīje śivabījayoḥ śivabījeṣu

Compound śivabīja -

Adverb -śivabījam -śivabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria