Declension table of ?śivabhūtika

Deva

MasculineSingularDualPlural
Nominativeśivabhūtikaḥ śivabhūtikau śivabhūtikāḥ
Vocativeśivabhūtika śivabhūtikau śivabhūtikāḥ
Accusativeśivabhūtikam śivabhūtikau śivabhūtikān
Instrumentalśivabhūtikena śivabhūtikābhyām śivabhūtikaiḥ śivabhūtikebhiḥ
Dativeśivabhūtikāya śivabhūtikābhyām śivabhūtikebhyaḥ
Ablativeśivabhūtikāt śivabhūtikābhyām śivabhūtikebhyaḥ
Genitiveśivabhūtikasya śivabhūtikayoḥ śivabhūtikānām
Locativeśivabhūtike śivabhūtikayoḥ śivabhūtikeṣu

Compound śivabhūtika -

Adverb -śivabhūtikam -śivabhūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria